जाषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाषकः
जाषकौ
जाषकाः
सम्बोधन
जाषक
जाषकौ
जाषकाः
द्वितीया
जाषकम्
जाषकौ
जाषकान्
तृतीया
जाषकेण
जाषकाभ्याम्
जाषकैः
चतुर्थी
जाषकाय
जाषकाभ्याम्
जाषकेभ्यः
पञ्चमी
जाषकात् / जाषकाद्
जाषकाभ्याम्
जाषकेभ्यः
षष्ठी
जाषकस्य
जाषकयोः
जाषकाणाम्
सप्तमी
जाषके
जाषकयोः
जाषकेषु
 
एक
द्वि
बहु
प्रथमा
जाषकः
जाषकौ
जाषकाः
सम्बोधन
जाषक
जाषकौ
जाषकाः
द्वितीया
जाषकम्
जाषकौ
जाषकान्
तृतीया
जाषकेण
जाषकाभ्याम्
जाषकैः
चतुर्थी
जाषकाय
जाषकाभ्याम्
जाषकेभ्यः
पञ्चमी
जाषकात् / जाषकाद्
जाषकाभ्याम्
जाषकेभ्यः
षष्ठी
जाषकस्य
जाषकयोः
जाषकाणाम्
सप्तमी
जाषके
जाषकयोः
जाषकेषु


अन्याः