जावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जावकः
जावकौ
जावकाः
सम्बोधन
जावक
जावकौ
जावकाः
द्वितीया
जावकम्
जावकौ
जावकान्
तृतीया
जावकेन
जावकाभ्याम्
जावकैः
चतुर्थी
जावकाय
जावकाभ्याम्
जावकेभ्यः
पञ्चमी
जावकात् / जावकाद्
जावकाभ्याम्
जावकेभ्यः
षष्ठी
जावकस्य
जावकयोः
जावकानाम्
सप्तमी
जावके
जावकयोः
जावकेषु
 
एक
द्वि
बहु
प्रथमा
जावकः
जावकौ
जावकाः
सम्बोधन
जावक
जावकौ
जावकाः
द्वितीया
जावकम्
जावकौ
जावकान्
तृतीया
जावकेन
जावकाभ्याम्
जावकैः
चतुर्थी
जावकाय
जावकाभ्याम्
जावकेभ्यः
पञ्चमी
जावकात् / जावकाद्
जावकाभ्याम्
जावकेभ्यः
षष्ठी
जावकस्य
जावकयोः
जावकानाम्
सप्तमी
जावके
जावकयोः
जावकेषु


अन्याः