जालित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जालितः
जालितौ
जालिताः
सम्बोधन
जालित
जालितौ
जालिताः
द्वितीया
जालितम्
जालितौ
जालितान्
तृतीया
जालितेन
जालिताभ्याम्
जालितैः
चतुर्थी
जालिताय
जालिताभ्याम्
जालितेभ्यः
पञ्चमी
जालितात् / जालिताद्
जालिताभ्याम्
जालितेभ्यः
षष्ठी
जालितस्य
जालितयोः
जालितानाम्
सप्तमी
जालिते
जालितयोः
जालितेषु
 
एक
द्वि
बहु
प्रथमा
जालितः
जालितौ
जालिताः
सम्बोधन
जालित
जालितौ
जालिताः
द्वितीया
जालितम्
जालितौ
जालितान्
तृतीया
जालितेन
जालिताभ्याम्
जालितैः
चतुर्थी
जालिताय
जालिताभ्याम्
जालितेभ्यः
पञ्चमी
जालितात् / जालिताद्
जालिताभ्याम्
जालितेभ्यः
षष्ठी
जालितस्य
जालितयोः
जालितानाम्
सप्तमी
जालिते
जालितयोः
जालितेषु


अन्याः