जालह्रद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जालह्रदः
जालह्रदौ
जालह्रदाः
सम्बोधन
जालह्रद
जालह्रदौ
जालह्रदाः
द्वितीया
जालह्रदम्
जालह्रदौ
जालह्रदान्
तृतीया
जालह्रदेन
जालह्रदाभ्याम्
जालह्रदैः
चतुर्थी
जालह्रदाय
जालह्रदाभ्याम्
जालह्रदेभ्यः
पञ्चमी
जालह्रदात् / जालह्रदाद्
जालह्रदाभ्याम्
जालह्रदेभ्यः
षष्ठी
जालह्रदस्य
जालह्रदयोः
जालह्रदानाम्
सप्तमी
जालह्रदे
जालह्रदयोः
जालह्रदेषु
 
एक
द्वि
बहु
प्रथमा
जालह्रदः
जालह्रदौ
जालह्रदाः
सम्बोधन
जालह्रद
जालह्रदौ
जालह्रदाः
द्वितीया
जालह्रदम्
जालह्रदौ
जालह्रदान्
तृतीया
जालह्रदेन
जालह्रदाभ्याम्
जालह्रदैः
चतुर्थी
जालह्रदाय
जालह्रदाभ्याम्
जालह्रदेभ्यः
पञ्चमी
जालह्रदात् / जालह्रदाद्
जालह्रदाभ्याम्
जालह्रदेभ्यः
षष्ठी
जालह्रदस्य
जालह्रदयोः
जालह्रदानाम्
सप्तमी
जालह्रदे
जालह्रदयोः
जालह्रदेषु