जालनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जालनीयः
जालनीयौ
जालनीयाः
सम्बोधन
जालनीय
जालनीयौ
जालनीयाः
द्वितीया
जालनीयम्
जालनीयौ
जालनीयान्
तृतीया
जालनीयेन
जालनीयाभ्याम्
जालनीयैः
चतुर्थी
जालनीयाय
जालनीयाभ्याम्
जालनीयेभ्यः
पञ्चमी
जालनीयात् / जालनीयाद्
जालनीयाभ्याम्
जालनीयेभ्यः
षष्ठी
जालनीयस्य
जालनीययोः
जालनीयानाम्
सप्तमी
जालनीये
जालनीययोः
जालनीयेषु
 
एक
द्वि
बहु
प्रथमा
जालनीयः
जालनीयौ
जालनीयाः
सम्बोधन
जालनीय
जालनीयौ
जालनीयाः
द्वितीया
जालनीयम्
जालनीयौ
जालनीयान्
तृतीया
जालनीयेन
जालनीयाभ्याम्
जालनीयैः
चतुर्थी
जालनीयाय
जालनीयाभ्याम्
जालनीयेभ्यः
पञ्चमी
जालनीयात् / जालनीयाद्
जालनीयाभ्याम्
जालनीयेभ्यः
षष्ठी
जालनीयस्य
जालनीययोः
जालनीयानाम्
सप्तमी
जालनीये
जालनीययोः
जालनीयेषु


अन्याः