जारित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारितः
जारितौ
जारिताः
सम्बोधन
जारित
जारितौ
जारिताः
द्वितीया
जारितम्
जारितौ
जारितान्
तृतीया
जारितेन
जारिताभ्याम्
जारितैः
चतुर्थी
जारिताय
जारिताभ्याम्
जारितेभ्यः
पञ्चमी
जारितात् / जारिताद्
जारिताभ्याम्
जारितेभ्यः
षष्ठी
जारितस्य
जारितयोः
जारितानाम्
सप्तमी
जारिते
जारितयोः
जारितेषु
 
एक
द्वि
बहु
प्रथमा
जारितः
जारितौ
जारिताः
सम्बोधन
जारित
जारितौ
जारिताः
द्वितीया
जारितम्
जारितौ
जारितान्
तृतीया
जारितेन
जारिताभ्याम्
जारितैः
चतुर्थी
जारिताय
जारिताभ्याम्
जारितेभ्यः
पञ्चमी
जारितात् / जारिताद्
जारिताभ्याम्
जारितेभ्यः
षष्ठी
जारितस्य
जारितयोः
जारितानाम्
सप्तमी
जारिते
जारितयोः
जारितेषु


अन्याः