जारयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारयितव्यः
जारयितव्यौ
जारयितव्याः
सम्बोधन
जारयितव्य
जारयितव्यौ
जारयितव्याः
द्वितीया
जारयितव्यम्
जारयितव्यौ
जारयितव्यान्
तृतीया
जारयितव्येन
जारयितव्याभ्याम्
जारयितव्यैः
चतुर्थी
जारयितव्याय
जारयितव्याभ्याम्
जारयितव्येभ्यः
पञ्चमी
जारयितव्यात् / जारयितव्याद्
जारयितव्याभ्याम्
जारयितव्येभ्यः
षष्ठी
जारयितव्यस्य
जारयितव्ययोः
जारयितव्यानाम्
सप्तमी
जारयितव्ये
जारयितव्ययोः
जारयितव्येषु
 
एक
द्वि
बहु
प्रथमा
जारयितव्यः
जारयितव्यौ
जारयितव्याः
सम्बोधन
जारयितव्य
जारयितव्यौ
जारयितव्याः
द्वितीया
जारयितव्यम्
जारयितव्यौ
जारयितव्यान्
तृतीया
जारयितव्येन
जारयितव्याभ्याम्
जारयितव्यैः
चतुर्थी
जारयितव्याय
जारयितव्याभ्याम्
जारयितव्येभ्यः
पञ्चमी
जारयितव्यात् / जारयितव्याद्
जारयितव्याभ्याम्
जारयितव्येभ्यः
षष्ठी
जारयितव्यस्य
जारयितव्ययोः
जारयितव्यानाम्
सप्तमी
जारयितव्ये
जारयितव्ययोः
जारयितव्येषु


अन्याः