जारमाण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारमाण्यः
जारमाण्यौ
जारमाण्याः
सम्बोधन
जारमाण्य
जारमाण्यौ
जारमाण्याः
द्वितीया
जारमाण्यम्
जारमाण्यौ
जारमाण्यान्
तृतीया
जारमाण्येन
जारमाण्याभ्याम्
जारमाण्यैः
चतुर्थी
जारमाण्याय
जारमाण्याभ्याम्
जारमाण्येभ्यः
पञ्चमी
जारमाण्यात् / जारमाण्याद्
जारमाण्याभ्याम्
जारमाण्येभ्यः
षष्ठी
जारमाण्यस्य
जारमाण्ययोः
जारमाण्यानाम्
सप्तमी
जारमाण्ये
जारमाण्ययोः
जारमाण्येषु
 
एक
द्वि
बहु
प्रथमा
जारमाण्यः
जारमाण्यौ
जारमाण्याः
सम्बोधन
जारमाण्य
जारमाण्यौ
जारमाण्याः
द्वितीया
जारमाण्यम्
जारमाण्यौ
जारमाण्यान्
तृतीया
जारमाण्येन
जारमाण्याभ्याम्
जारमाण्यैः
चतुर्थी
जारमाण्याय
जारमाण्याभ्याम्
जारमाण्येभ्यः
पञ्चमी
जारमाण्यात् / जारमाण्याद्
जारमाण्याभ्याम्
जारमाण्येभ्यः
षष्ठी
जारमाण्यस्य
जारमाण्ययोः
जारमाण्यानाम्
सप्तमी
जारमाण्ये
जारमाण्ययोः
जारमाण्येषु