जारत्कारव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारत्कारवः
जारत्कारवौ
जारत्कारवाः
सम्बोधन
जारत्कारव
जारत्कारवौ
जारत्कारवाः
द्वितीया
जारत्कारवम्
जारत्कारवौ
जारत्कारवान्
तृतीया
जारत्कारवेण
जारत्कारवाभ्याम्
जारत्कारवैः
चतुर्थी
जारत्कारवाय
जारत्कारवाभ्याम्
जारत्कारवेभ्यः
पञ्चमी
जारत्कारवात् / जारत्कारवाद्
जारत्कारवाभ्याम्
जारत्कारवेभ्यः
षष्ठी
जारत्कारवस्य
जारत्कारवयोः
जारत्कारवाणाम्
सप्तमी
जारत्कारवे
जारत्कारवयोः
जारत्कारवेषु
 
एक
द्वि
बहु
प्रथमा
जारत्कारवः
जारत्कारवौ
जारत्कारवाः
सम्बोधन
जारत्कारव
जारत्कारवौ
जारत्कारवाः
द्वितीया
जारत्कारवम्
जारत्कारवौ
जारत्कारवान्
तृतीया
जारत्कारवेण
जारत्कारवाभ्याम्
जारत्कारवैः
चतुर्थी
जारत्कारवाय
जारत्कारवाभ्याम्
जारत्कारवेभ्यः
पञ्चमी
जारत्कारवात् / जारत्कारवाद्
जारत्कारवाभ्याम्
जारत्कारवेभ्यः
षष्ठी
जारत्कारवस्य
जारत्कारवयोः
जारत्कारवाणाम्
सप्तमी
जारत्कारवे
जारत्कारवयोः
जारत्कारवेषु