जारतेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारतेयः
जारतेयौ
जारतेयाः
सम्बोधन
जारतेय
जारतेयौ
जारतेयाः
द्वितीया
जारतेयम्
जारतेयौ
जारतेयान्
तृतीया
जारतेयेन
जारतेयाभ्याम्
जारतेयैः
चतुर्थी
जारतेयाय
जारतेयाभ्याम्
जारतेयेभ्यः
पञ्चमी
जारतेयात् / जारतेयाद्
जारतेयाभ्याम्
जारतेयेभ्यः
षष्ठी
जारतेयस्य
जारतेययोः
जारतेयानाम्
सप्तमी
जारतेये
जारतेययोः
जारतेयेषु
 
एक
द्वि
बहु
प्रथमा
जारतेयः
जारतेयौ
जारतेयाः
सम्बोधन
जारतेय
जारतेयौ
जारतेयाः
द्वितीया
जारतेयम्
जारतेयौ
जारतेयान्
तृतीया
जारतेयेन
जारतेयाभ्याम्
जारतेयैः
चतुर्थी
जारतेयाय
जारतेयाभ्याम्
जारतेयेभ्यः
पञ्चमी
जारतेयात् / जारतेयाद्
जारतेयाभ्याम्
जारतेयेभ्यः
षष्ठी
जारतेयस्य
जारतेययोः
जारतेयानाम्
सप्तमी
जारतेये
जारतेययोः
जारतेयेषु