जारतिनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारतिनेयः
जारतिनेयौ
जारतिनेयाः
सम्बोधन
जारतिनेय
जारतिनेयौ
जारतिनेयाः
द्वितीया
जारतिनेयम्
जारतिनेयौ
जारतिनेयान्
तृतीया
जारतिनेयेन
जारतिनेयाभ्याम्
जारतिनेयैः
चतुर्थी
जारतिनेयाय
जारतिनेयाभ्याम्
जारतिनेयेभ्यः
पञ्चमी
जारतिनेयात् / जारतिनेयाद्
जारतिनेयाभ्याम्
जारतिनेयेभ्यः
षष्ठी
जारतिनेयस्य
जारतिनेययोः
जारतिनेयानाम्
सप्तमी
जारतिनेये
जारतिनेययोः
जारतिनेयेषु
 
एक
द्वि
बहु
प्रथमा
जारतिनेयः
जारतिनेयौ
जारतिनेयाः
सम्बोधन
जारतिनेय
जारतिनेयौ
जारतिनेयाः
द्वितीया
जारतिनेयम्
जारतिनेयौ
जारतिनेयान्
तृतीया
जारतिनेयेन
जारतिनेयाभ्याम्
जारतिनेयैः
चतुर्थी
जारतिनेयाय
जारतिनेयाभ्याम्
जारतिनेयेभ्यः
पञ्चमी
जारतिनेयात् / जारतिनेयाद्
जारतिनेयाभ्याम्
जारतिनेयेभ्यः
षष्ठी
जारतिनेयस्य
जारतिनेययोः
जारतिनेयानाम्
सप्तमी
जारतिनेये
जारतिनेययोः
जारतिनेयेषु