जारणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारणीयः
जारणीयौ
जारणीयाः
सम्बोधन
जारणीय
जारणीयौ
जारणीयाः
द्वितीया
जारणीयम्
जारणीयौ
जारणीयान्
तृतीया
जारणीयेन
जारणीयाभ्याम्
जारणीयैः
चतुर्थी
जारणीयाय
जारणीयाभ्याम्
जारणीयेभ्यः
पञ्चमी
जारणीयात् / जारणीयाद्
जारणीयाभ्याम्
जारणीयेभ्यः
षष्ठी
जारणीयस्य
जारणीययोः
जारणीयानाम्
सप्तमी
जारणीये
जारणीययोः
जारणीयेषु
 
एक
द्वि
बहु
प्रथमा
जारणीयः
जारणीयौ
जारणीयाः
सम्बोधन
जारणीय
जारणीयौ
जारणीयाः
द्वितीया
जारणीयम्
जारणीयौ
जारणीयान्
तृतीया
जारणीयेन
जारणीयाभ्याम्
जारणीयैः
चतुर्थी
जारणीयाय
जारणीयाभ्याम्
जारणीयेभ्यः
पञ्चमी
जारणीयात् / जारणीयाद्
जारणीयाभ्याम्
जारणीयेभ्यः
षष्ठी
जारणीयस्य
जारणीययोः
जारणीयानाम्
सप्तमी
जारणीये
जारणीययोः
जारणीयेषु


अन्याः