जारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जारकः
जारकौ
जारकाः
सम्बोधन
जारक
जारकौ
जारकाः
द्वितीया
जारकम्
जारकौ
जारकान्
तृतीया
जारकेण
जारकाभ्याम्
जारकैः
चतुर्थी
जारकाय
जारकाभ्याम्
जारकेभ्यः
पञ्चमी
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
षष्ठी
जारकस्य
जारकयोः
जारकाणाम्
सप्तमी
जारके
जारकयोः
जारकेषु
 
एक
द्वि
बहु
प्रथमा
जारकः
जारकौ
जारकाः
सम्बोधन
जारक
जारकौ
जारकाः
द्वितीया
जारकम्
जारकौ
जारकान्
तृतीया
जारकेण
जारकाभ्याम्
जारकैः
चतुर्थी
जारकाय
जारकाभ्याम्
जारकेभ्यः
पञ्चमी
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
षष्ठी
जारकस्य
जारकयोः
जारकाणाम्
सप्तमी
जारके
जारकयोः
जारकेषु


अन्याः