जाययितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाययितव्यः
जाययितव्यौ
जाययितव्याः
सम्बोधन
जाययितव्य
जाययितव्यौ
जाययितव्याः
द्वितीया
जाययितव्यम्
जाययितव्यौ
जाययितव्यान्
तृतीया
जाययितव्येन
जाययितव्याभ्याम्
जाययितव्यैः
चतुर्थी
जाययितव्याय
जाययितव्याभ्याम्
जाययितव्येभ्यः
पञ्चमी
जाययितव्यात् / जाययितव्याद्
जाययितव्याभ्याम्
जाययितव्येभ्यः
षष्ठी
जाययितव्यस्य
जाययितव्ययोः
जाययितव्यानाम्
सप्तमी
जाययितव्ये
जाययितव्ययोः
जाययितव्येषु
 
एक
द्वि
बहु
प्रथमा
जाययितव्यः
जाययितव्यौ
जाययितव्याः
सम्बोधन
जाययितव्य
जाययितव्यौ
जाययितव्याः
द्वितीया
जाययितव्यम्
जाययितव्यौ
जाययितव्यान्
तृतीया
जाययितव्येन
जाययितव्याभ्याम्
जाययितव्यैः
चतुर्थी
जाययितव्याय
जाययितव्याभ्याम्
जाययितव्येभ्यः
पञ्चमी
जाययितव्यात् / जाययितव्याद्
जाययितव्याभ्याम्
जाययितव्येभ्यः
षष्ठी
जाययितव्यस्य
जाययितव्ययोः
जाययितव्यानाम्
सप्तमी
जाययितव्ये
जाययितव्ययोः
जाययितव्येषु


अन्याः