जाम्बेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाम्बेयः
जाम्बेयौ
जाम्बेयाः
सम्बोधन
जाम्बेय
जाम्बेयौ
जाम्बेयाः
द्वितीया
जाम्बेयम्
जाम्बेयौ
जाम्बेयान्
तृतीया
जाम्बेयेन
जाम्बेयाभ्याम्
जाम्बेयैः
चतुर्थी
जाम्बेयाय
जाम्बेयाभ्याम्
जाम्बेयेभ्यः
पञ्चमी
जाम्बेयात् / जाम्बेयाद्
जाम्बेयाभ्याम्
जाम्बेयेभ्यः
षष्ठी
जाम्बेयस्य
जाम्बेययोः
जाम्बेयानाम्
सप्तमी
जाम्बेये
जाम्बेययोः
जाम्बेयेषु
 
एक
द्वि
बहु
प्रथमा
जाम्बेयः
जाम्बेयौ
जाम्बेयाः
सम्बोधन
जाम्बेय
जाम्बेयौ
जाम्बेयाः
द्वितीया
जाम्बेयम्
जाम्बेयौ
जाम्बेयान्
तृतीया
जाम्बेयेन
जाम्बेयाभ्याम्
जाम्बेयैः
चतुर्थी
जाम्बेयाय
जाम्बेयाभ्याम्
जाम्बेयेभ्यः
पञ्चमी
जाम्बेयात् / जाम्बेयाद्
जाम्बेयाभ्याम्
जाम्बेयेभ्यः
षष्ठी
जाम्बेयस्य
जाम्बेययोः
जाम्बेयानाम्
सप्तमी
जाम्बेये
जाम्बेययोः
जाम्बेयेषु