जापक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जापकः
जापकौ
जापकाः
सम्बोधन
जापक
जापकौ
जापकाः
द्वितीया
जापकम्
जापकौ
जापकान्
तृतीया
जापकेन
जापकाभ्याम्
जापकैः
चतुर्थी
जापकाय
जापकाभ्याम्
जापकेभ्यः
पञ्चमी
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
षष्ठी
जापकस्य
जापकयोः
जापकानाम्
सप्तमी
जापके
जापकयोः
जापकेषु
 
एक
द्वि
बहु
प्रथमा
जापकः
जापकौ
जापकाः
सम्बोधन
जापक
जापकौ
जापकाः
द्वितीया
जापकम्
जापकौ
जापकान्
तृतीया
जापकेन
जापकाभ्याम्
जापकैः
चतुर्थी
जापकाय
जापकाभ्याम्
जापकेभ्यः
पञ्चमी
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
षष्ठी
जापकस्य
जापकयोः
जापकानाम्
सप्तमी
जापके
जापकयोः
जापकेषु


अन्याः