जानोवादिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जानोवादिकः
जानोवादिकौ
जानोवादिकाः
सम्बोधन
जानोवादिक
जानोवादिकौ
जानोवादिकाः
द्वितीया
जानोवादिकम्
जानोवादिकौ
जानोवादिकान्
तृतीया
जानोवादिकेन
जानोवादिकाभ्याम्
जानोवादिकैः
चतुर्थी
जानोवादिकाय
जानोवादिकाभ्याम्
जानोवादिकेभ्यः
पञ्चमी
जानोवादिकात् / जानोवादिकाद्
जानोवादिकाभ्याम्
जानोवादिकेभ्यः
षष्ठी
जानोवादिकस्य
जानोवादिकयोः
जानोवादिकानाम्
सप्तमी
जानोवादिके
जानोवादिकयोः
जानोवादिकेषु
 
एक
द्वि
बहु
प्रथमा
जानोवादिकः
जानोवादिकौ
जानोवादिकाः
सम्बोधन
जानोवादिक
जानोवादिकौ
जानोवादिकाः
द्वितीया
जानोवादिकम्
जानोवादिकौ
जानोवादिकान्
तृतीया
जानोवादिकेन
जानोवादिकाभ्याम्
जानोवादिकैः
चतुर्थी
जानोवादिकाय
जानोवादिकाभ्याम्
जानोवादिकेभ्यः
पञ्चमी
जानोवादिकात् / जानोवादिकाद्
जानोवादिकाभ्याम्
जानोवादिकेभ्यः
षष्ठी
जानोवादिकस्य
जानोवादिकयोः
जानोवादिकानाम्
सप्तमी
जानोवादिके
जानोवादिकयोः
जानोवादिकेषु


अन्याः