जानेवादिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जानेवादिकः
जानेवादिकौ
जानेवादिकाः
सम्बोधन
जानेवादिक
जानेवादिकौ
जानेवादिकाः
द्वितीया
जानेवादिकम्
जानेवादिकौ
जानेवादिकान्
तृतीया
जानेवादिकेन
जानेवादिकाभ्याम्
जानेवादिकैः
चतुर्थी
जानेवादिकाय
जानेवादिकाभ्याम्
जानेवादिकेभ्यः
पञ्चमी
जानेवादिकात् / जानेवादिकाद्
जानेवादिकाभ्याम्
जानेवादिकेभ्यः
षष्ठी
जानेवादिकस्य
जानेवादिकयोः
जानेवादिकानाम्
सप्तमी
जानेवादिके
जानेवादिकयोः
जानेवादिकेषु
 
एक
द्वि
बहु
प्रथमा
जानेवादिकः
जानेवादिकौ
जानेवादिकाः
सम्बोधन
जानेवादिक
जानेवादिकौ
जानेवादिकाः
द्वितीया
जानेवादिकम्
जानेवादिकौ
जानेवादिकान्
तृतीया
जानेवादिकेन
जानेवादिकाभ्याम्
जानेवादिकैः
चतुर्थी
जानेवादिकाय
जानेवादिकाभ्याम्
जानेवादिकेभ्यः
पञ्चमी
जानेवादिकात् / जानेवादिकाद्
जानेवादिकाभ्याम्
जानेवादिकेभ्यः
षष्ठी
जानेवादिकस्य
जानेवादिकयोः
जानेवादिकानाम्
सप्तमी
जानेवादिके
जानेवादिकयोः
जानेवादिकेषु


अन्याः