जात शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जातम्
जाते
जातानि
सम्बोधन
जात
जाते
जातानि
द्वितीया
जातम्
जाते
जातानि
तृतीया
जातेन
जाताभ्याम्
जातैः
चतुर्थी
जाताय
जाताभ्याम्
जातेभ्यः
पञ्चमी
जातात् / जाताद्
जाताभ्याम्
जातेभ्यः
षष्ठी
जातस्य
जातयोः
जातानाम्
सप्तमी
जाते
जातयोः
जातेषु
 
एक
द्वि
बहु
प्रथमा
जातम्
जाते
जातानि
सम्बोधन
जात
जाते
जातानि
द्वितीया
जातम्
जाते
जातानि
तृतीया
जातेन
जाताभ्याम्
जातैः
चतुर्थी
जाताय
जाताभ्याम्
जातेभ्यः
पञ्चमी
जातात् / जाताद्
जाताभ्याम्
जातेभ्यः
षष्ठी
जातस्य
जातयोः
जातानाम्
सप्तमी
जाते
जातयोः
जातेषु


अन्याः