जातूकर्ण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जातूकर्ण्यः
जातूकर्ण्यौ
जातूकर्ण्याः
सम्बोधन
जातूकर्ण्य
जातूकर्ण्यौ
जातूकर्ण्याः
द्वितीया
जातूकर्ण्यम्
जातूकर्ण्यौ
जातूकर्ण्यान्
तृतीया
जातूकर्ण्येन
जातूकर्ण्याभ्याम्
जातूकर्ण्यैः
चतुर्थी
जातूकर्ण्याय
जातूकर्ण्याभ्याम्
जातूकर्ण्येभ्यः
पञ्चमी
जातूकर्ण्यात् / जातूकर्ण्याद्
जातूकर्ण्याभ्याम्
जातूकर्ण्येभ्यः
षष्ठी
जातूकर्ण्यस्य
जातूकर्ण्ययोः
जातूकर्ण्यानाम्
सप्तमी
जातूकर्ण्ये
जातूकर्ण्ययोः
जातूकर्ण्येषु
 
एक
द्वि
बहु
प्रथमा
जातूकर्ण्यः
जातूकर्ण्यौ
जातूकर्ण्याः
सम्बोधन
जातूकर्ण्य
जातूकर्ण्यौ
जातूकर्ण्याः
द्वितीया
जातूकर्ण्यम्
जातूकर्ण्यौ
जातूकर्ण्यान्
तृतीया
जातूकर्ण्येन
जातूकर्ण्याभ्याम्
जातूकर्ण्यैः
चतुर्थी
जातूकर्ण्याय
जातूकर्ण्याभ्याम्
जातूकर्ण्येभ्यः
पञ्चमी
जातूकर्ण्यात् / जातूकर्ण्याद्
जातूकर्ण्याभ्याम्
जातूकर्ण्येभ्यः
षष्ठी
जातूकर्ण्यस्य
जातूकर्ण्ययोः
जातूकर्ण्यानाम्
सप्तमी
जातूकर्ण्ये
जातूकर्ण्ययोः
जातूकर्ण्येषु