जातुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जातुषः
जातुषौ
जातुषाः
सम्बोधन
जातुष
जातुषौ
जातुषाः
द्वितीया
जातुषम्
जातुषौ
जातुषान्
तृतीया
जातुषेण
जातुषाभ्याम्
जातुषैः
चतुर्थी
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
पञ्चमी
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
षष्ठी
जातुषस्य
जातुषयोः
जातुषाणाम्
सप्तमी
जातुषे
जातुषयोः
जातुषेषु
 
एक
द्वि
बहु
प्रथमा
जातुषः
जातुषौ
जातुषाः
सम्बोधन
जातुष
जातुषौ
जातुषाः
द्वितीया
जातुषम्
जातुषौ
जातुषान्
तृतीया
जातुषेण
जातुषाभ्याम्
जातुषैः
चतुर्थी
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
पञ्चमी
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
षष्ठी
जातुषस्य
जातुषयोः
जातुषाणाम्
सप्तमी
जातुषे
जातुषयोः
जातुषेषु


अन्याः