जाति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जातिः
जाती
जातयः
सम्बोधन
जाते
जाती
जातयः
द्वितीया
जातिम्
जाती
जातीः
तृतीया
जात्या
जातिभ्याम्
जातिभिः
चतुर्थी
जात्यै / जातये
जातिभ्याम्
जातिभ्यः
पञ्चमी
जात्याः / जातेः
जातिभ्याम्
जातिभ्यः
षष्ठी
जात्याः / जातेः
जात्योः
जातीनाम्
सप्तमी
जात्याम् / जातौ
जात्योः
जातिषु
 
एक
द्वि
बहु
प्रथमा
जातिः
जाती
जातयः
सम्बोधन
जाते
जाती
जातयः
द्वितीया
जातिम्
जाती
जातीः
तृतीया
जात्या
जातिभ्याम्
जातिभिः
चतुर्थी
जात्यै / जातये
जातिभ्याम्
जातिभ्यः
पञ्चमी
जात्याः / जातेः
जातिभ्याम्
जातिभ्यः
षष्ठी
जात्याः / जातेः
जात्योः
जातीनाम्
सप्तमी
जात्याम् / जातौ
जात्योः
जातिषु