जातवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जातवत् / जातवद्
जातवती
जातवन्ति
सम्बोधन
जातवत् / जातवद्
जातवती
जातवन्ति
द्वितीया
जातवत् / जातवद्
जातवती
जातवन्ति
तृतीया
जातवता
जातवद्भ्याम्
जातवद्भिः
चतुर्थी
जातवते
जातवद्भ्याम्
जातवद्भ्यः
पञ्चमी
जातवतः
जातवद्भ्याम्
जातवद्भ्यः
षष्ठी
जातवतः
जातवतोः
जातवताम्
सप्तमी
जातवति
जातवतोः
जातवत्सु
 
एक
द्वि
बहु
प्रथमा
जातवत् / जातवद्
जातवती
जातवन्ति
सम्बोधन
जातवत् / जातवद्
जातवती
जातवन्ति
द्वितीया
जातवत् / जातवद्
जातवती
जातवन्ति
तृतीया
जातवता
जातवद्भ्याम्
जातवद्भिः
चतुर्थी
जातवते
जातवद्भ्याम्
जातवद्भ्यः
पञ्चमी
जातवतः
जातवद्भ्याम्
जातवद्भ्यः
षष्ठी
जातवतः
जातवतोः
जातवताम्
सप्तमी
जातवति
जातवतोः
जातवत्सु


अन्याः