जाटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाटकः
जाटकौ
जाटकाः
सम्बोधन
जाटक
जाटकौ
जाटकाः
द्वितीया
जाटकम्
जाटकौ
जाटकान्
तृतीया
जाटकेन
जाटकाभ्याम्
जाटकैः
चतुर्थी
जाटकाय
जाटकाभ्याम्
जाटकेभ्यः
पञ्चमी
जाटकात् / जाटकाद्
जाटकाभ्याम्
जाटकेभ्यः
षष्ठी
जाटकस्य
जाटकयोः
जाटकानाम्
सप्तमी
जाटके
जाटकयोः
जाटकेषु
 
एक
द्वि
बहु
प्रथमा
जाटकः
जाटकौ
जाटकाः
सम्बोधन
जाटक
जाटकौ
जाटकाः
द्वितीया
जाटकम्
जाटकौ
जाटकान्
तृतीया
जाटकेन
जाटकाभ्याम्
जाटकैः
चतुर्थी
जाटकाय
जाटकाभ्याम्
जाटकेभ्यः
पञ्चमी
जाटकात् / जाटकाद्
जाटकाभ्याम्
जाटकेभ्यः
षष्ठी
जाटकस्य
जाटकयोः
जाटकानाम्
सप्तमी
जाटके
जाटकयोः
जाटकेषु


अन्याः