जाङ्गल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जाङ्गलः
जाङ्गलौ
जाङ्गलाः
सम्बोधन
जाङ्गल
जाङ्गलौ
जाङ्गलाः
द्वितीया
जाङ्गलम्
जाङ्गलौ
जाङ्गलान्
तृतीया
जाङ्गलेन
जाङ्गलाभ्याम्
जाङ्गलैः
चतुर्थी
जाङ्गलाय
जाङ्गलाभ्याम्
जाङ्गलेभ्यः
पञ्चमी
जाङ्गलात् / जाङ्गलाद्
जाङ्गलाभ्याम्
जाङ्गलेभ्यः
षष्ठी
जाङ्गलस्य
जाङ्गलयोः
जाङ्गलानाम्
सप्तमी
जाङ्गले
जाङ्गलयोः
जाङ्गलेषु
 
एक
द्वि
बहु
प्रथमा
जाङ्गलः
जाङ्गलौ
जाङ्गलाः
सम्बोधन
जाङ्गल
जाङ्गलौ
जाङ्गलाः
द्वितीया
जाङ्गलम्
जाङ्गलौ
जाङ्गलान्
तृतीया
जाङ्गलेन
जाङ्गलाभ्याम्
जाङ्गलैः
चतुर्थी
जाङ्गलाय
जाङ्गलाभ्याम्
जाङ्गलेभ्यः
पञ्चमी
जाङ्गलात् / जाङ्गलाद्
जाङ्गलाभ्याम्
जाङ्गलेभ्यः
षष्ठी
जाङ्गलस्य
जाङ्गलयोः
जाङ्गलानाम्
सप्तमी
जाङ्गले
जाङ्गलयोः
जाङ्गलेषु


अन्याः