जागत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जागतः
जागतौ
जागताः
सम्बोधन
जागत
जागतौ
जागताः
द्वितीया
जागतम्
जागतौ
जागतान्
तृतीया
जागतेन
जागताभ्याम्
जागतैः
चतुर्थी
जागताय
जागताभ्याम्
जागतेभ्यः
पञ्चमी
जागतात् / जागताद्
जागताभ्याम्
जागतेभ्यः
षष्ठी
जागतस्य
जागतयोः
जागतानाम्
सप्तमी
जागते
जागतयोः
जागतेषु
 
एक
द्वि
बहु
प्रथमा
जागतः
जागतौ
जागताः
सम्बोधन
जागत
जागतौ
जागताः
द्वितीया
जागतम्
जागतौ
जागतान्
तृतीया
जागतेन
जागताभ्याम्
जागतैः
चतुर्थी
जागताय
जागताभ्याम्
जागतेभ्यः
पञ्चमी
जागतात् / जागताद्
जागताभ्याम्
जागतेभ्यः
षष्ठी
जागतस्य
जागतयोः
जागतानाम्
सप्तमी
जागते
जागतयोः
जागतेषु


अन्याः