जषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जषितव्यः
जषितव्यौ
जषितव्याः
सम्बोधन
जषितव्य
जषितव्यौ
जषितव्याः
द्वितीया
जषितव्यम्
जषितव्यौ
जषितव्यान्
तृतीया
जषितव्येन
जषितव्याभ्याम्
जषितव्यैः
चतुर्थी
जषितव्याय
जषितव्याभ्याम्
जषितव्येभ्यः
पञ्चमी
जषितव्यात् / जषितव्याद्
जषितव्याभ्याम्
जषितव्येभ्यः
षष्ठी
जषितव्यस्य
जषितव्ययोः
जषितव्यानाम्
सप्तमी
जषितव्ये
जषितव्ययोः
जषितव्येषु
 
एक
द्वि
बहु
प्रथमा
जषितव्यः
जषितव्यौ
जषितव्याः
सम्बोधन
जषितव्य
जषितव्यौ
जषितव्याः
द्वितीया
जषितव्यम्
जषितव्यौ
जषितव्यान्
तृतीया
जषितव्येन
जषितव्याभ्याम्
जषितव्यैः
चतुर्थी
जषितव्याय
जषितव्याभ्याम्
जषितव्येभ्यः
पञ्चमी
जषितव्यात् / जषितव्याद्
जषितव्याभ्याम्
जषितव्येभ्यः
षष्ठी
जषितव्यस्य
जषितव्ययोः
जषितव्यानाम्
सप्तमी
जषितव्ये
जषितव्ययोः
जषितव्येषु


अन्याः