जषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जषितः
जषितौ
जषिताः
सम्बोधन
जषित
जषितौ
जषिताः
द्वितीया
जषितम्
जषितौ
जषितान्
तृतीया
जषितेन
जषिताभ्याम्
जषितैः
चतुर्थी
जषिताय
जषिताभ्याम्
जषितेभ्यः
पञ्चमी
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
षष्ठी
जषितस्य
जषितयोः
जषितानाम्
सप्तमी
जषिते
जषितयोः
जषितेषु
 
एक
द्वि
बहु
प्रथमा
जषितः
जषितौ
जषिताः
सम्बोधन
जषित
जषितौ
जषिताः
द्वितीया
जषितम्
जषितौ
जषितान्
तृतीया
जषितेन
जषिताभ्याम्
जषितैः
चतुर्थी
जषिताय
जषिताभ्याम्
जषितेभ्यः
पञ्चमी
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
षष्ठी
जषितस्य
जषितयोः
जषितानाम्
सप्तमी
जषिते
जषितयोः
जषितेषु


अन्याः