जवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जवमानः
जवमानौ
जवमानाः
सम्बोधन
जवमान
जवमानौ
जवमानाः
द्वितीया
जवमानम्
जवमानौ
जवमानान्
तृतीया
जवमानेन
जवमानाभ्याम्
जवमानैः
चतुर्थी
जवमानाय
जवमानाभ्याम्
जवमानेभ्यः
पञ्चमी
जवमानात् / जवमानाद्
जवमानाभ्याम्
जवमानेभ्यः
षष्ठी
जवमानस्य
जवमानयोः
जवमानानाम्
सप्तमी
जवमाने
जवमानयोः
जवमानेषु
 
एक
द्वि
बहु
प्रथमा
जवमानः
जवमानौ
जवमानाः
सम्बोधन
जवमान
जवमानौ
जवमानाः
द्वितीया
जवमानम्
जवमानौ
जवमानान्
तृतीया
जवमानेन
जवमानाभ्याम्
जवमानैः
चतुर्थी
जवमानाय
जवमानाभ्याम्
जवमानेभ्यः
पञ्चमी
जवमानात् / जवमानाद्
जवमानाभ्याम्
जवमानेभ्यः
षष्ठी
जवमानस्य
जवमानयोः
जवमानानाम्
सप्तमी
जवमाने
जवमानयोः
जवमानेषु


अन्याः