जलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जलितव्यः
जलितव्यौ
जलितव्याः
सम्बोधन
जलितव्य
जलितव्यौ
जलितव्याः
द्वितीया
जलितव्यम्
जलितव्यौ
जलितव्यान्
तृतीया
जलितव्येन
जलितव्याभ्याम्
जलितव्यैः
चतुर्थी
जलितव्याय
जलितव्याभ्याम्
जलितव्येभ्यः
पञ्चमी
जलितव्यात् / जलितव्याद्
जलितव्याभ्याम्
जलितव्येभ्यः
षष्ठी
जलितव्यस्य
जलितव्ययोः
जलितव्यानाम्
सप्तमी
जलितव्ये
जलितव्ययोः
जलितव्येषु
 
एक
द्वि
बहु
प्रथमा
जलितव्यः
जलितव्यौ
जलितव्याः
सम्बोधन
जलितव्य
जलितव्यौ
जलितव्याः
द्वितीया
जलितव्यम्
जलितव्यौ
जलितव्यान्
तृतीया
जलितव्येन
जलितव्याभ्याम्
जलितव्यैः
चतुर्थी
जलितव्याय
जलितव्याभ्याम्
जलितव्येभ्यः
पञ्चमी
जलितव्यात् / जलितव्याद्
जलितव्याभ्याम्
जलितव्येभ्यः
षष्ठी
जलितव्यस्य
जलितव्ययोः
जलितव्यानाम्
सप्तमी
जलितव्ये
जलितव्ययोः
जलितव्येषु


अन्याः