जलह्रद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जलह्रदः
जलह्रदौ
जलह्रदाः
सम्बोधन
जलह्रद
जलह्रदौ
जलह्रदाः
द्वितीया
जलह्रदम्
जलह्रदौ
जलह्रदान्
तृतीया
जलह्रदेन
जलह्रदाभ्याम्
जलह्रदैः
चतुर्थी
जलह्रदाय
जलह्रदाभ्याम्
जलह्रदेभ्यः
पञ्चमी
जलह्रदात् / जलह्रदाद्
जलह्रदाभ्याम्
जलह्रदेभ्यः
षष्ठी
जलह्रदस्य
जलह्रदयोः
जलह्रदानाम्
सप्तमी
जलह्रदे
जलह्रदयोः
जलह्रदेषु
 
एक
द्वि
बहु
प्रथमा
जलह्रदः
जलह्रदौ
जलह्रदाः
सम्बोधन
जलह्रद
जलह्रदौ
जलह्रदाः
द्वितीया
जलह्रदम्
जलह्रदौ
जलह्रदान्
तृतीया
जलह्रदेन
जलह्रदाभ्याम्
जलह्रदैः
चतुर्थी
जलह्रदाय
जलह्रदाभ्याम्
जलह्रदेभ्यः
पञ्चमी
जलह्रदात् / जलह्रदाद्
जलह्रदाभ्याम्
जलह्रदेभ्यः
षष्ठी
जलह्रदस्य
जलह्रदयोः
जलह्रदानाम्
सप्तमी
जलह्रदे
जलह्रदयोः
जलह्रदेषु