जर्त्सितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जर्त्सितव्यः
जर्त्सितव्यौ
जर्त्सितव्याः
सम्बोधन
जर्त्सितव्य
जर्त्सितव्यौ
जर्त्सितव्याः
द्वितीया
जर्त्सितव्यम्
जर्त्सितव्यौ
जर्त्सितव्यान्
तृतीया
जर्त्सितव्येन
जर्त्सितव्याभ्याम्
जर्त्सितव्यैः
चतुर्थी
जर्त्सितव्याय
जर्त्सितव्याभ्याम्
जर्त्सितव्येभ्यः
पञ्चमी
जर्त्सितव्यात् / जर्त्सितव्याद्
जर्त्सितव्याभ्याम्
जर्त्सितव्येभ्यः
षष्ठी
जर्त्सितव्यस्य
जर्त्सितव्ययोः
जर्त्सितव्यानाम्
सप्तमी
जर्त्सितव्ये
जर्त्सितव्ययोः
जर्त्सितव्येषु
 
एक
द्वि
बहु
प्रथमा
जर्त्सितव्यः
जर्त्सितव्यौ
जर्त्सितव्याः
सम्बोधन
जर्त्सितव्य
जर्त्सितव्यौ
जर्त्सितव्याः
द्वितीया
जर्त्सितव्यम्
जर्त्सितव्यौ
जर्त्सितव्यान्
तृतीया
जर्त्सितव्येन
जर्त्सितव्याभ्याम्
जर्त्सितव्यैः
चतुर्थी
जर्त्सितव्याय
जर्त्सितव्याभ्याम्
जर्त्सितव्येभ्यः
पञ्चमी
जर्त्सितव्यात् / जर्त्सितव्याद्
जर्त्सितव्याभ्याम्
जर्त्सितव्येभ्यः
षष्ठी
जर्त्सितव्यस्य
जर्त्सितव्ययोः
जर्त्सितव्यानाम्
सप्तमी
जर्त्सितव्ये
जर्त्सितव्ययोः
जर्त्सितव्येषु


अन्याः