जर्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जर्जितः
जर्जितौ
जर्जिताः
सम्बोधन
जर्जित
जर्जितौ
जर्जिताः
द्वितीया
जर्जितम्
जर्जितौ
जर्जितान्
तृतीया
जर्जितेन
जर्जिताभ्याम्
जर्जितैः
चतुर्थी
जर्जिताय
जर्जिताभ्याम्
जर्जितेभ्यः
पञ्चमी
जर्जितात् / जर्जिताद्
जर्जिताभ्याम्
जर्जितेभ्यः
षष्ठी
जर्जितस्य
जर्जितयोः
जर्जितानाम्
सप्तमी
जर्जिते
जर्जितयोः
जर्जितेषु
 
एक
द्वि
बहु
प्रथमा
जर्जितः
जर्जितौ
जर्जिताः
सम्बोधन
जर्जित
जर्जितौ
जर्जिताः
द्वितीया
जर्जितम्
जर्जितौ
जर्जितान्
तृतीया
जर्जितेन
जर्जिताभ्याम्
जर्जितैः
चतुर्थी
जर्जिताय
जर्जिताभ्याम्
जर्जितेभ्यः
पञ्चमी
जर्जितात् / जर्जिताद्
जर्जिताभ्याम्
जर्जितेभ्यः
षष्ठी
जर्जितस्य
जर्जितयोः
जर्जितानाम्
सप्तमी
जर्जिते
जर्जितयोः
जर्जितेषु


अन्याः