जर्जरा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जर्जरा
जर्जरसौ / जर्जरे
जर्जरसः / जर्जराः
सम्बोधन
जर्जरे
जर्जरसौ / जर्जरे
जर्जरसः / जर्जराः
द्वितीया
जर्जरसम् / जर्जराम्
जर्जरसौ / जर्जरे
जर्जरसः / जर्जराः
तृतीया
जर्जरसा / जर्जरया
जर्जराभ्याम्
जर्जराभिः
चतुर्थी
जर्जरसे / जर्जरायै
जर्जराभ्याम्
जर्जराभ्यः
पञ्चमी
जर्जरसः / जर्जरायाः
जर्जराभ्याम्
जर्जराभ्यः
षष्ठी
जर्जरसः / जर्जरायाः
जर्जरसोः / जर्जरयोः
जर्जरसाम् / जर्जराणाम्
सप्तमी
जर्जरसि / जर्जरायाम्
जर्जरसोः / जर्जरयोः
जर्जरासु
 
एक
द्वि
बहु
प्रथमा
जर्जरा
जर्जरसौ / जर्जरे
जर्जरसः / जर्जराः
सम्बोधन
जर्जरे
जर्जरसौ / जर्जरे
जर्जरसः / जर्जराः
द्वितीया
जर्जरसम् / जर्जराम्
जर्जरसौ / जर्जरे
जर्जरसः / जर्जराः
तृतीया
जर्जरसा / जर्जरया
जर्जराभ्याम्
जर्जराभिः
चतुर्थी
जर्जरसे / जर्जरायै
जर्जराभ्याम्
जर्जराभ्यः
पञ्चमी
जर्जरसः / जर्जरायाः
जर्जराभ्याम्
जर्जराभ्यः
षष्ठी
जर्जरसः / जर्जरायाः
जर्जरसोः / जर्जरयोः
जर्जरसाम् / जर्जराणाम्
सप्तमी
जर्जरसि / जर्जरायाम्
जर्जरसोः / जर्जरयोः
जर्जरासु