जर्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जर्जकः
जर्जकौ
जर्जकाः
सम्बोधन
जर्जक
जर्जकौ
जर्जकाः
द्वितीया
जर्जकम्
जर्जकौ
जर्जकान्
तृतीया
जर्जकेन
जर्जकाभ्याम्
जर्जकैः
चतुर्थी
जर्जकाय
जर्जकाभ्याम्
जर्जकेभ्यः
पञ्चमी
जर्जकात् / जर्जकाद्
जर्जकाभ्याम्
जर्जकेभ्यः
षष्ठी
जर्जकस्य
जर्जकयोः
जर्जकानाम्
सप्तमी
जर्जके
जर्जकयोः
जर्जकेषु
 
एक
द्वि
बहु
प्रथमा
जर्जकः
जर्जकौ
जर्जकाः
सम्बोधन
जर्जक
जर्जकौ
जर्जकाः
द्वितीया
जर्जकम्
जर्जकौ
जर्जकान्
तृतीया
जर्जकेन
जर्जकाभ्याम्
जर्जकैः
चतुर्थी
जर्जकाय
जर्जकाभ्याम्
जर्जकेभ्यः
पञ्चमी
जर्जकात् / जर्जकाद्
जर्जकाभ्याम्
जर्जकेभ्यः
षष्ठी
जर्जकस्य
जर्जकयोः
जर्जकानाम्
सप्तमी
जर्जके
जर्जकयोः
जर्जकेषु


अन्याः