जरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जरीतव्यः
जरीतव्यौ
जरीतव्याः
सम्बोधन
जरीतव्य
जरीतव्यौ
जरीतव्याः
द्वितीया
जरीतव्यम्
जरीतव्यौ
जरीतव्यान्
तृतीया
जरीतव्येन
जरीतव्याभ्याम्
जरीतव्यैः
चतुर्थी
जरीतव्याय
जरीतव्याभ्याम्
जरीतव्येभ्यः
पञ्चमी
जरीतव्यात् / जरीतव्याद्
जरीतव्याभ्याम्
जरीतव्येभ्यः
षष्ठी
जरीतव्यस्य
जरीतव्ययोः
जरीतव्यानाम्
सप्तमी
जरीतव्ये
जरीतव्ययोः
जरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
जरीतव्यः
जरीतव्यौ
जरीतव्याः
सम्बोधन
जरीतव्य
जरीतव्यौ
जरीतव्याः
द्वितीया
जरीतव्यम्
जरीतव्यौ
जरीतव्यान्
तृतीया
जरीतव्येन
जरीतव्याभ्याम्
जरीतव्यैः
चतुर्थी
जरीतव्याय
जरीतव्याभ्याम्
जरीतव्येभ्यः
पञ्चमी
जरीतव्यात् / जरीतव्याद्
जरीतव्याभ्याम्
जरीतव्येभ्यः
षष्ठी
जरीतव्यस्य
जरीतव्ययोः
जरीतव्यानाम्
सप्तमी
जरीतव्ये
जरीतव्ययोः
जरीतव्येषु


अन्याः