जरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जरितव्यः
जरितव्यौ
जरितव्याः
सम्बोधन
जरितव्य
जरितव्यौ
जरितव्याः
द्वितीया
जरितव्यम्
जरितव्यौ
जरितव्यान्
तृतीया
जरितव्येन
जरितव्याभ्याम्
जरितव्यैः
चतुर्थी
जरितव्याय
जरितव्याभ्याम्
जरितव्येभ्यः
पञ्चमी
जरितव्यात् / जरितव्याद्
जरितव्याभ्याम्
जरितव्येभ्यः
षष्ठी
जरितव्यस्य
जरितव्ययोः
जरितव्यानाम्
सप्तमी
जरितव्ये
जरितव्ययोः
जरितव्येषु
 
एक
द्वि
बहु
प्रथमा
जरितव्यः
जरितव्यौ
जरितव्याः
सम्बोधन
जरितव्य
जरितव्यौ
जरितव्याः
द्वितीया
जरितव्यम्
जरितव्यौ
जरितव्यान्
तृतीया
जरितव्येन
जरितव्याभ्याम्
जरितव्यैः
चतुर्थी
जरितव्याय
जरितव्याभ्याम्
जरितव्येभ्यः
पञ्चमी
जरितव्यात् / जरितव्याद्
जरितव्याभ्याम्
जरितव्येभ्यः
षष्ठी
जरितव्यस्य
जरितव्ययोः
जरितव्यानाम्
सप्तमी
जरितव्ये
जरितव्ययोः
जरितव्येषु


अन्याः