जरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जरणीयः
जरणीयौ
जरणीयाः
सम्बोधन
जरणीय
जरणीयौ
जरणीयाः
द्वितीया
जरणीयम्
जरणीयौ
जरणीयान्
तृतीया
जरणीयेन
जरणीयाभ्याम्
जरणीयैः
चतुर्थी
जरणीयाय
जरणीयाभ्याम्
जरणीयेभ्यः
पञ्चमी
जरणीयात् / जरणीयाद्
जरणीयाभ्याम्
जरणीयेभ्यः
षष्ठी
जरणीयस्य
जरणीययोः
जरणीयानाम्
सप्तमी
जरणीये
जरणीययोः
जरणीयेषु
 
एक
द्वि
बहु
प्रथमा
जरणीयः
जरणीयौ
जरणीयाः
सम्बोधन
जरणीय
जरणीयौ
जरणीयाः
द्वितीया
जरणीयम्
जरणीयौ
जरणीयान्
तृतीया
जरणीयेन
जरणीयाभ्याम्
जरणीयैः
चतुर्थी
जरणीयाय
जरणीयाभ्याम्
जरणीयेभ्यः
पञ्चमी
जरणीयात् / जरणीयाद्
जरणीयाभ्याम्
जरणीयेभ्यः
षष्ठी
जरणीयस्य
जरणीययोः
जरणीयानाम्
सप्तमी
जरणीये
जरणीययोः
जरणीयेषु


अन्याः