जय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जयः
जयौ
जयाः
सम्बोधन
जय
जयौ
जयाः
द्वितीया
जयम्
जयौ
जयान्
तृतीया
जयेन
जयाभ्याम्
जयैः
चतुर्थी
जयाय
जयाभ्याम्
जयेभ्यः
पञ्चमी
जयात् / जयाद्
जयाभ्याम्
जयेभ्यः
षष्ठी
जयस्य
जययोः
जयानाम्
सप्तमी
जये
जययोः
जयेषु
 
एक
द्वि
बहु
प्रथमा
जयः
जयौ
जयाः
सम्बोधन
जय
जयौ
जयाः
द्वितीया
जयम्
जयौ
जयान्
तृतीया
जयेन
जयाभ्याम्
जयैः
चतुर्थी
जयाय
जयाभ्याम्
जयेभ्यः
पञ्चमी
जयात् / जयाद्
जयाभ्याम्
जयेभ्यः
षष्ठी
जयस्य
जययोः
जयानाम्
सप्तमी
जये
जययोः
जयेषु


अन्याः