जम्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जम्भितव्यः
जम्भितव्यौ
जम्भितव्याः
सम्बोधन
जम्भितव्य
जम्भितव्यौ
जम्भितव्याः
द्वितीया
जम्भितव्यम्
जम्भितव्यौ
जम्भितव्यान्
तृतीया
जम्भितव्येन
जम्भितव्याभ्याम्
जम्भितव्यैः
चतुर्थी
जम्भितव्याय
जम्भितव्याभ्याम्
जम्भितव्येभ्यः
पञ्चमी
जम्भितव्यात् / जम्भितव्याद्
जम्भितव्याभ्याम्
जम्भितव्येभ्यः
षष्ठी
जम्भितव्यस्य
जम्भितव्ययोः
जम्भितव्यानाम्
सप्तमी
जम्भितव्ये
जम्भितव्ययोः
जम्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
जम्भितव्यः
जम्भितव्यौ
जम्भितव्याः
सम्बोधन
जम्भितव्य
जम्भितव्यौ
जम्भितव्याः
द्वितीया
जम्भितव्यम्
जम्भितव्यौ
जम्भितव्यान्
तृतीया
जम्भितव्येन
जम्भितव्याभ्याम्
जम्भितव्यैः
चतुर्थी
जम्भितव्याय
जम्भितव्याभ्याम्
जम्भितव्येभ्यः
पञ्चमी
जम्भितव्यात् / जम्भितव्याद्
जम्भितव्याभ्याम्
जम्भितव्येभ्यः
षष्ठी
जम्भितव्यस्य
जम्भितव्ययोः
जम्भितव्यानाम्
सप्तमी
जम्भितव्ये
जम्भितव्ययोः
जम्भितव्येषु


अन्याः