जम्भनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जम्भनीयः
जम्भनीयौ
जम्भनीयाः
सम्बोधन
जम्भनीय
जम्भनीयौ
जम्भनीयाः
द्वितीया
जम्भनीयम्
जम्भनीयौ
जम्भनीयान्
तृतीया
जम्भनीयेन
जम्भनीयाभ्याम्
जम्भनीयैः
चतुर्थी
जम्भनीयाय
जम्भनीयाभ्याम्
जम्भनीयेभ्यः
पञ्चमी
जम्भनीयात् / जम्भनीयाद्
जम्भनीयाभ्याम्
जम्भनीयेभ्यः
षष्ठी
जम्भनीयस्य
जम्भनीययोः
जम्भनीयानाम्
सप्तमी
जम्भनीये
जम्भनीययोः
जम्भनीयेषु
 
एक
द्वि
बहु
प्रथमा
जम्भनीयः
जम्भनीयौ
जम्भनीयाः
सम्बोधन
जम्भनीय
जम्भनीयौ
जम्भनीयाः
द्वितीया
जम्भनीयम्
जम्भनीयौ
जम्भनीयान्
तृतीया
जम्भनीयेन
जम्भनीयाभ्याम्
जम्भनीयैः
चतुर्थी
जम्भनीयाय
जम्भनीयाभ्याम्
जम्भनीयेभ्यः
पञ्चमी
जम्भनीयात् / जम्भनीयाद्
जम्भनीयाभ्याम्
जम्भनीयेभ्यः
षष्ठी
जम्भनीयस्य
जम्भनीययोः
जम्भनीयानाम्
सप्तमी
जम्भनीये
जम्भनीययोः
जम्भनीयेषु


अन्याः