जम्भक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जम्भकः
जम्भकौ
जम्भकाः
सम्बोधन
जम्भक
जम्भकौ
जम्भकाः
द्वितीया
जम्भकम्
जम्भकौ
जम्भकान्
तृतीया
जम्भकेन
जम्भकाभ्याम्
जम्भकैः
चतुर्थी
जम्भकाय
जम्भकाभ्याम्
जम्भकेभ्यः
पञ्चमी
जम्भकात् / जम्भकाद्
जम्भकाभ्याम्
जम्भकेभ्यः
षष्ठी
जम्भकस्य
जम्भकयोः
जम्भकानाम्
सप्तमी
जम्भके
जम्भकयोः
जम्भकेषु
 
एक
द्वि
बहु
प्रथमा
जम्भकः
जम्भकौ
जम्भकाः
सम्बोधन
जम्भक
जम्भकौ
जम्भकाः
द्वितीया
जम्भकम्
जम्भकौ
जम्भकान्
तृतीया
जम्भकेन
जम्भकाभ्याम्
जम्भकैः
चतुर्थी
जम्भकाय
जम्भकाभ्याम्
जम्भकेभ्यः
पञ्चमी
जम्भकात् / जम्भकाद्
जम्भकाभ्याम्
जम्भकेभ्यः
षष्ठी
जम्भकस्य
जम्भकयोः
जम्भकानाम्
सप्तमी
जम्भके
जम्भकयोः
जम्भकेषु


अन्याः