जन्यीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जन्यीयः
जन्यीयौ
जन्यीयाः
सम्बोधन
जन्यीय
जन्यीयौ
जन्यीयाः
द्वितीया
जन्यीयम्
जन्यीयौ
जन्यीयान्
तृतीया
जन्यीयेन
जन्यीयाभ्याम्
जन्यीयैः
चतुर्थी
जन्यीयाय
जन्यीयाभ्याम्
जन्यीयेभ्यः
पञ्चमी
जन्यीयात् / जन्यीयाद्
जन्यीयाभ्याम्
जन्यीयेभ्यः
षष्ठी
जन्यीयस्य
जन्यीययोः
जन्यीयानाम्
सप्तमी
जन्यीये
जन्यीययोः
जन्यीयेषु
 
एक
द्वि
बहु
प्रथमा
जन्यीयः
जन्यीयौ
जन्यीयाः
सम्बोधन
जन्यीय
जन्यीयौ
जन्यीयाः
द्वितीया
जन्यीयम्
जन्यीयौ
जन्यीयान्
तृतीया
जन्यीयेन
जन्यीयाभ्याम्
जन्यीयैः
चतुर्थी
जन्यीयाय
जन्यीयाभ्याम्
जन्यीयेभ्यः
पञ्चमी
जन्यीयात् / जन्यीयाद्
जन्यीयाभ्याम्
जन्यीयेभ्यः
षष्ठी
जन्यीयस्य
जन्यीययोः
जन्यीयानाम्
सप्तमी
जन्यीये
जन्यीययोः
जन्यीयेषु


अन्याः