जन्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जन्यः
जन्यौ
जन्याः
सम्बोधन
जन्य
जन्यौ
जन्याः
द्वितीया
जन्यम्
जन्यौ
जन्यान्
तृतीया
जन्येन
जन्याभ्याम्
जन्यैः
चतुर्थी
जन्याय
जन्याभ्याम्
जन्येभ्यः
पञ्चमी
जन्यात् / जन्याद्
जन्याभ्याम्
जन्येभ्यः
षष्ठी
जन्यस्य
जन्ययोः
जन्यानाम्
सप्तमी
जन्ये
जन्ययोः
जन्येषु
 
एक
द्वि
बहु
प्रथमा
जन्यः
जन्यौ
जन्याः
सम्बोधन
जन्य
जन्यौ
जन्याः
द्वितीया
जन्यम्
जन्यौ
जन्यान्
तृतीया
जन्येन
जन्याभ्याम्
जन्यैः
चतुर्थी
जन्याय
जन्याभ्याम्
जन्येभ्यः
पञ्चमी
जन्यात् / जन्याद्
जन्याभ्याम्
जन्येभ्यः
षष्ठी
जन्यस्य
जन्ययोः
जन्यानाम्
सप्तमी
जन्ये
जन्ययोः
जन्येषु


अन्याः