जनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनितव्यः
जनितव्यौ
जनितव्याः
सम्बोधन
जनितव्य
जनितव्यौ
जनितव्याः
द्वितीया
जनितव्यम्
जनितव्यौ
जनितव्यान्
तृतीया
जनितव्येन
जनितव्याभ्याम्
जनितव्यैः
चतुर्थी
जनितव्याय
जनितव्याभ्याम्
जनितव्येभ्यः
पञ्चमी
जनितव्यात् / जनितव्याद्
जनितव्याभ्याम्
जनितव्येभ्यः
षष्ठी
जनितव्यस्य
जनितव्ययोः
जनितव्यानाम्
सप्तमी
जनितव्ये
जनितव्ययोः
जनितव्येषु
 
एक
द्वि
बहु
प्रथमा
जनितव्यः
जनितव्यौ
जनितव्याः
सम्बोधन
जनितव्य
जनितव्यौ
जनितव्याः
द्वितीया
जनितव्यम्
जनितव्यौ
जनितव्यान्
तृतीया
जनितव्येन
जनितव्याभ्याम्
जनितव्यैः
चतुर्थी
जनितव्याय
जनितव्याभ्याम्
जनितव्येभ्यः
पञ्चमी
जनितव्यात् / जनितव्याद्
जनितव्याभ्याम्
जनितव्येभ्यः
षष्ठी
जनितव्यस्य
जनितव्ययोः
जनितव्यानाम्
सप्तमी
जनितव्ये
जनितव्ययोः
जनितव्येषु


अन्याः