जनित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनितः
जनितौ
जनिताः
सम्बोधन
जनित
जनितौ
जनिताः
द्वितीया
जनितम्
जनितौ
जनितान्
तृतीया
जनितेन
जनिताभ्याम्
जनितैः
चतुर्थी
जनिताय
जनिताभ्याम्
जनितेभ्यः
पञ्चमी
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
षष्ठी
जनितस्य
जनितयोः
जनितानाम्
सप्तमी
जनिते
जनितयोः
जनितेषु
 
एक
द्वि
बहु
प्रथमा
जनितः
जनितौ
जनिताः
सम्बोधन
जनित
जनितौ
जनिताः
द्वितीया
जनितम्
जनितौ
जनितान्
तृतीया
जनितेन
जनिताभ्याम्
जनितैः
चतुर्थी
जनिताय
जनिताभ्याम्
जनितेभ्यः
पञ्चमी
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
षष्ठी
जनितस्य
जनितयोः
जनितानाम्
सप्तमी
जनिते
जनितयोः
जनितेषु


अन्याः