जननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जननीयः
जननीयौ
जननीयाः
सम्बोधन
जननीय
जननीयौ
जननीयाः
द्वितीया
जननीयम्
जननीयौ
जननीयान्
तृतीया
जननीयेन
जननीयाभ्याम्
जननीयैः
चतुर्थी
जननीयाय
जननीयाभ्याम्
जननीयेभ्यः
पञ्चमी
जननीयात् / जननीयाद्
जननीयाभ्याम्
जननीयेभ्यः
षष्ठी
जननीयस्य
जननीययोः
जननीयानाम्
सप्तमी
जननीये
जननीययोः
जननीयेषु
 
एक
द्वि
बहु
प्रथमा
जननीयः
जननीयौ
जननीयाः
सम्बोधन
जननीय
जननीयौ
जननीयाः
द्वितीया
जननीयम्
जननीयौ
जननीयान्
तृतीया
जननीयेन
जननीयाभ्याम्
जननीयैः
चतुर्थी
जननीयाय
जननीयाभ्याम्
जननीयेभ्यः
पञ्चमी
जननीयात् / जननीयाद्
जननीयाभ्याम्
जननीयेभ्यः
षष्ठी
जननीयस्य
जननीययोः
जननीयानाम्
सप्तमी
जननीये
जननीययोः
जननीयेषु


अन्याः