जनन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जननः
जननौ
जननाः
सम्बोधन
जनन
जननौ
जननाः
द्वितीया
जननम्
जननौ
जननान्
तृतीया
जननेन
जननाभ्याम्
जननैः
चतुर्थी
जननाय
जननाभ्याम्
जननेभ्यः
पञ्चमी
जननात् / जननाद्
जननाभ्याम्
जननेभ्यः
षष्ठी
जननस्य
जननयोः
जननानाम्
सप्तमी
जनने
जननयोः
जननेषु
 
एक
द्वि
बहु
प्रथमा
जननः
जननौ
जननाः
सम्बोधन
जनन
जननौ
जननाः
द्वितीया
जननम्
जननौ
जननान्
तृतीया
जननेन
जननाभ्याम्
जननैः
चतुर्थी
जननाय
जननाभ्याम्
जननेभ्यः
पञ्चमी
जननात् / जननाद्
जननाभ्याम्
जननेभ्यः
षष्ठी
जननस्य
जननयोः
जननानाम्
सप्तमी
जनने
जननयोः
जननेषु


अन्याः