जनक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनकः
जनकौ
जनकाः
सम्बोधन
जनक
जनकौ
जनकाः
द्वितीया
जनकम्
जनकौ
जनकान्
तृतीया
जनकेन
जनकाभ्याम्
जनकैः
चतुर्थी
जनकाय
जनकाभ्याम्
जनकेभ्यः
पञ्चमी
जनकात् / जनकाद्
जनकाभ्याम्
जनकेभ्यः
षष्ठी
जनकस्य
जनकयोः
जनकानाम्
सप्तमी
जनके
जनकयोः
जनकेषु
 
एक
द्वि
बहु
प्रथमा
जनकः
जनकौ
जनकाः
सम्बोधन
जनक
जनकौ
जनकाः
द्वितीया
जनकम्
जनकौ
जनकान्
तृतीया
जनकेन
जनकाभ्याम्
जनकैः
चतुर्थी
जनकाय
जनकाभ्याम्
जनकेभ्यः
पञ्चमी
जनकात् / जनकाद्
जनकाभ्याम्
जनकेभ्यः
षष्ठी
जनकस्य
जनकयोः
जनकानाम्
सप्तमी
जनके
जनकयोः
जनकेषु


अन्याः