जटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जटितः
जटितौ
जटिताः
सम्बोधन
जटित
जटितौ
जटिताः
द्वितीया
जटितम्
जटितौ
जटितान्
तृतीया
जटितेन
जटिताभ्याम्
जटितैः
चतुर्थी
जटिताय
जटिताभ्याम्
जटितेभ्यः
पञ्चमी
जटितात् / जटिताद्
जटिताभ्याम्
जटितेभ्यः
षष्ठी
जटितस्य
जटितयोः
जटितानाम्
सप्तमी
जटिते
जटितयोः
जटितेषु
 
एक
द्वि
बहु
प्रथमा
जटितः
जटितौ
जटिताः
सम्बोधन
जटित
जटितौ
जटिताः
द्वितीया
जटितम्
जटितौ
जटितान्
तृतीया
जटितेन
जटिताभ्याम्
जटितैः
चतुर्थी
जटिताय
जटिताभ्याम्
जटितेभ्यः
पञ्चमी
जटितात् / जटिताद्
जटिताभ्याम्
जटितेभ्यः
षष्ठी
जटितस्य
जटितयोः
जटितानाम्
सप्तमी
जटिते
जटितयोः
जटितेषु


अन्याः